शुक्रवार, 4 मई 2018

“गो-ग्रासकी महिमा”

“गो-ग्रासकी महिमा”

तीर्थस्नानेषु यत्पुण्यं यत्पुण्यं विप्रभोजने ।
सर्वव्रतोपवासेषु सर्वेष्वेव तपःसु च ।।
यत्पुण्यं च महादाने यत्पुण्यं हरिसेवने ।
भुवः पर्यटने यत्तु वेदवाक्येषु यद्भवेत् ।।
यत्पुण्यं सर्वयज्ञेषु दीक्षायां च लभेन्नरः ।
तत्पुण्यं लभते प्राज्ञो गोभ्यो दत्त्वा तृणानि च ।।
तीर्थोंमें स्नान करने, ब्राह्मणभोजन करवाने, समस्त व्रत-उपवासोंको करने एवं तप-साधनोंद्वारा, महादान-सर्वस्वदानके करने, हरिकी सेवा, भूमण्डलकी प्रदक्षिणा, वेदवाक्योंका श्रवण-पाठ, विविध यज्ञोंके अनुष्ठान तथा दीक्षा ग्रहण आदि करनेसे जो महापुण्य अर्जित किया जाता है, वह सभी महापुण्य भाग्यवान् मनुष्य मात्र गौओंको गो-ग्रास – चारा प्रदान करके प्राप्त कर सकता है ।
(‘कल्याण’ पत्रिका; वर्ष – ६६, संख्या – १० : गीताप्रेस, गोरखपुर)

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें